Ordenar Palabras સત્સંગ દીક્ષા મુખપાઠ યજ્ઞ શ્લોક - 46 to 50Versión en línea સત્સંગ દીક્ષા મુખપાઠ યજ્ઞ શ્લોક - 46 to 50 por Know My Guru 1 नूनं प्राप्स्याम्यहं सुखम् शान्तिमानन्दं दुर्गुणाः परमं नूनं मे पापदोषाश्च विघ्नाः 2 अक्षरपुरुषोत्तमः साक्षाद् यतो मिलितः तद्बलात् मां तरिष्यामि हि दुःखजातं 3 भवेत् भवेन्नित्यं नाऽऽश्रितो भगवद्बलवैभवात् आनन्दितो रक्षेद् निर्बलो बलं 4 कदाचन शास्त्रलोकनिषिद्धेषु ष्ठीवनं मलमूत्रादिविसर्जनं न कर्तव्यं च 5 सदा पाल्या जने सर्वविधा शुद्धिमति चाऽऽभ्यन्तरा शुद्धिप्रियः बाह्या प्रसीदेच्च शुद्धिः