Ordenar Palabras સત્સંગ દીક્ષા મુખપાઠ યજ્ઞ શ્લોક-21 થી 25 -મોબાઇલ ગેમVersión en línea શ્લોક નંબર 21 થી 25 મુખપાઠ કર્યો હતો ચાલો આજે જાણીએ કે એ શ્લોકમાંથી આપને કેટલું યાદ રહ્યું? por Know My Guru 1 द्विगुणां मालां काष्ठजां कण्ठे सदैव धारयेत् 2 समाश्रित्य हि सत्सङ्गनियमांस्तथा सत्सङ्गं 3 न गुरुं संभवेद् विना भवे तु ब्रह्मस्वरूपं 4 तत्त्वतो हि साक्षात्कारो ब्रह्मविद्यायाः जीवने 5 निर्विकल्पश्च निश्चयः परमात्मनः नोत्तमो 6 न विना गुरुं ब्रह्माऽक्षरं स्वात्मब्रह्मभावोऽपि 7 परमानन्दप्रापणम् नैवाऽपि तत्त्वतो भक्तिः 8 नाऽपि विना ब्रह्मगुरुं त्रिविधतापानां नाशो 9 समाश्रयेन्नित्यं प्रत्यक्षमक्षरं अतः गुरुम् 10 सर्वसिद्धिकरं दिव्यं परमात्माऽनुभावकम्